Declension table of ?gogaṇa

Deva

MasculineSingularDualPlural
Nominativegogaṇaḥ gogaṇau gogaṇāḥ
Vocativegogaṇa gogaṇau gogaṇāḥ
Accusativegogaṇam gogaṇau gogaṇān
Instrumentalgogaṇena gogaṇābhyām gogaṇaiḥ gogaṇebhiḥ
Dativegogaṇāya gogaṇābhyām gogaṇebhyaḥ
Ablativegogaṇāt gogaṇābhyām gogaṇebhyaḥ
Genitivegogaṇasya gogaṇayoḥ gogaṇānām
Locativegogaṇe gogaṇayoḥ gogaṇeṣu

Compound gogaṇa -

Adverb -gogaṇam -gogaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria