Declension table of ?gogṛṣṭi

Deva

FeminineSingularDualPlural
Nominativegogṛṣṭiḥ gogṛṣṭī gogṛṣṭayaḥ
Vocativegogṛṣṭe gogṛṣṭī gogṛṣṭayaḥ
Accusativegogṛṣṭim gogṛṣṭī gogṛṣṭīḥ
Instrumentalgogṛṣṭyā gogṛṣṭibhyām gogṛṣṭibhiḥ
Dativegogṛṣṭyai gogṛṣṭaye gogṛṣṭibhyām gogṛṣṭibhyaḥ
Ablativegogṛṣṭyāḥ gogṛṣṭeḥ gogṛṣṭibhyām gogṛṣṭibhyaḥ
Genitivegogṛṣṭyāḥ gogṛṣṭeḥ gogṛṣṭyoḥ gogṛṣṭīnām
Locativegogṛṣṭyām gogṛṣṭau gogṛṣṭyoḥ gogṛṣṭiṣu

Compound gogṛṣṭi -

Adverb -gogṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria