Declension table of godohana

Deva

NeuterSingularDualPlural
Nominativegodohanam godohane godohanāni
Vocativegodohana godohane godohanāni
Accusativegodohanam godohane godohanāni
Instrumentalgodohanena godohanābhyām godohanaiḥ
Dativegodohanāya godohanābhyām godohanebhyaḥ
Ablativegodohanāt godohanābhyām godohanebhyaḥ
Genitivegodohanasya godohanayoḥ godohanānām
Locativegodohane godohanayoḥ godohaneṣu

Compound godohana -

Adverb -godohanam -godohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria