Declension table of ?godhūmasambhava

Deva

NeuterSingularDualPlural
Nominativegodhūmasambhavam godhūmasambhave godhūmasambhavāni
Vocativegodhūmasambhava godhūmasambhave godhūmasambhavāni
Accusativegodhūmasambhavam godhūmasambhave godhūmasambhavāni
Instrumentalgodhūmasambhavena godhūmasambhavābhyām godhūmasambhavaiḥ
Dativegodhūmasambhavāya godhūmasambhavābhyām godhūmasambhavebhyaḥ
Ablativegodhūmasambhavāt godhūmasambhavābhyām godhūmasambhavebhyaḥ
Genitivegodhūmasambhavasya godhūmasambhavayoḥ godhūmasambhavānām
Locativegodhūmasambhave godhūmasambhavayoḥ godhūmasambhaveṣu

Compound godhūmasambhava -

Adverb -godhūmasambhavam -godhūmasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria