Declension table of ?godhūmasañcayamayā

Deva

FeminineSingularDualPlural
Nominativegodhūmasañcayamayā godhūmasañcayamaye godhūmasañcayamayāḥ
Vocativegodhūmasañcayamaye godhūmasañcayamaye godhūmasañcayamayāḥ
Accusativegodhūmasañcayamayām godhūmasañcayamaye godhūmasañcayamayāḥ
Instrumentalgodhūmasañcayamayayā godhūmasañcayamayābhyām godhūmasañcayamayābhiḥ
Dativegodhūmasañcayamayāyai godhūmasañcayamayābhyām godhūmasañcayamayābhyaḥ
Ablativegodhūmasañcayamayāyāḥ godhūmasañcayamayābhyām godhūmasañcayamayābhyaḥ
Genitivegodhūmasañcayamayāyāḥ godhūmasañcayamayayoḥ godhūmasañcayamayānām
Locativegodhūmasañcayamayāyām godhūmasañcayamayayoḥ godhūmasañcayamayāsu

Adverb -godhūmasañcayamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria