Declension table of ?godhūmacūrṇa

Deva

NeuterSingularDualPlural
Nominativegodhūmacūrṇam godhūmacūrṇe godhūmacūrṇāni
Vocativegodhūmacūrṇa godhūmacūrṇe godhūmacūrṇāni
Accusativegodhūmacūrṇam godhūmacūrṇe godhūmacūrṇāni
Instrumentalgodhūmacūrṇena godhūmacūrṇābhyām godhūmacūrṇaiḥ
Dativegodhūmacūrṇāya godhūmacūrṇābhyām godhūmacūrṇebhyaḥ
Ablativegodhūmacūrṇāt godhūmacūrṇābhyām godhūmacūrṇebhyaḥ
Genitivegodhūmacūrṇasya godhūmacūrṇayoḥ godhūmacūrṇānām
Locativegodhūmacūrṇe godhūmacūrṇayoḥ godhūmacūrṇeṣu

Compound godhūmacūrṇa -

Adverb -godhūmacūrṇam -godhūmacūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria