Declension table of ?godhikātmaja

Deva

MasculineSingularDualPlural
Nominativegodhikātmajaḥ godhikātmajau godhikātmajāḥ
Vocativegodhikātmaja godhikātmajau godhikātmajāḥ
Accusativegodhikātmajam godhikātmajau godhikātmajān
Instrumentalgodhikātmajena godhikātmajābhyām godhikātmajaiḥ godhikātmajebhiḥ
Dativegodhikātmajāya godhikātmajābhyām godhikātmajebhyaḥ
Ablativegodhikātmajāt godhikātmajābhyām godhikātmajebhyaḥ
Genitivegodhikātmajasya godhikātmajayoḥ godhikātmajānām
Locativegodhikātmaje godhikātmajayoḥ godhikātmajeṣu

Compound godhikātmaja -

Adverb -godhikātmajam -godhikātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria