Declension table of ?godhana

Deva

NeuterSingularDualPlural
Nominativegodhanam godhane godhanāni
Vocativegodhana godhane godhanāni
Accusativegodhanam godhane godhanāni
Instrumentalgodhanena godhanābhyām godhanaiḥ
Dativegodhanāya godhanābhyām godhanebhyaḥ
Ablativegodhanāt godhanābhyām godhanebhyaḥ
Genitivegodhanasya godhanayoḥ godhanānām
Locativegodhane godhanayoḥ godhaneṣu

Compound godhana -

Adverb -godhanam -godhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria