Declension table of ?godhana

Deva

MasculineSingularDualPlural
Nominativegodhanaḥ godhanau godhanāḥ
Vocativegodhana godhanau godhanāḥ
Accusativegodhanam godhanau godhanān
Instrumentalgodhanena godhanābhyām godhanaiḥ godhanebhiḥ
Dativegodhanāya godhanābhyām godhanebhyaḥ
Ablativegodhanāt godhanābhyām godhanebhyaḥ
Genitivegodhanasya godhanayoḥ godhanānām
Locativegodhane godhanayoḥ godhaneṣu

Compound godhana -

Adverb -godhanam -godhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria