Declension table of ?godhāśana

Deva

MasculineSingularDualPlural
Nominativegodhāśanaḥ godhāśanau godhāśanāḥ
Vocativegodhāśana godhāśanau godhāśanāḥ
Accusativegodhāśanam godhāśanau godhāśanān
Instrumentalgodhāśanena godhāśanābhyām godhāśanaiḥ godhāśanebhiḥ
Dativegodhāśanāya godhāśanābhyām godhāśanebhyaḥ
Ablativegodhāśanāt godhāśanābhyām godhāśanebhyaḥ
Genitivegodhāśanasya godhāśanayoḥ godhāśanānām
Locativegodhāśane godhāśanayoḥ godhāśaneṣu

Compound godhāśana -

Adverb -godhāśanam -godhāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria