Declension table of ?godhāvīṇākā

Deva

FeminineSingularDualPlural
Nominativegodhāvīṇākā godhāvīṇāke godhāvīṇākāḥ
Vocativegodhāvīṇāke godhāvīṇāke godhāvīṇākāḥ
Accusativegodhāvīṇākām godhāvīṇāke godhāvīṇākāḥ
Instrumentalgodhāvīṇākayā godhāvīṇākābhyām godhāvīṇākābhiḥ
Dativegodhāvīṇākāyai godhāvīṇākābhyām godhāvīṇākābhyaḥ
Ablativegodhāvīṇākāyāḥ godhāvīṇākābhyām godhāvīṇākābhyaḥ
Genitivegodhāvīṇākāyāḥ godhāvīṇākayoḥ godhāvīṇākānām
Locativegodhāvīṇākāyām godhāvīṇākayoḥ godhāvīṇākāsu

Adverb -godhāvīṇākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria