Declension table of ?godhāvatī

Deva

FeminineSingularDualPlural
Nominativegodhāvatī godhāvatyau godhāvatyaḥ
Vocativegodhāvati godhāvatyau godhāvatyaḥ
Accusativegodhāvatīm godhāvatyau godhāvatīḥ
Instrumentalgodhāvatyā godhāvatībhyām godhāvatībhiḥ
Dativegodhāvatyai godhāvatībhyām godhāvatībhyaḥ
Ablativegodhāvatyāḥ godhāvatībhyām godhāvatībhyaḥ
Genitivegodhāvatyāḥ godhāvatyoḥ godhāvatīnām
Locativegodhāvatyām godhāvatyoḥ godhāvatīṣu

Compound godhāvati - godhāvatī -

Adverb -godhāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria