Declension table of ?godhāskandha

Deva

MasculineSingularDualPlural
Nominativegodhāskandhaḥ godhāskandhau godhāskandhāḥ
Vocativegodhāskandha godhāskandhau godhāskandhāḥ
Accusativegodhāskandham godhāskandhau godhāskandhān
Instrumentalgodhāskandhena godhāskandhābhyām godhāskandhaiḥ godhāskandhebhiḥ
Dativegodhāskandhāya godhāskandhābhyām godhāskandhebhyaḥ
Ablativegodhāskandhāt godhāskandhābhyām godhāskandhebhyaḥ
Genitivegodhāskandhasya godhāskandhayoḥ godhāskandhānām
Locativegodhāskandhe godhāskandhayoḥ godhāskandheṣu

Compound godhāskandha -

Adverb -godhāskandham -godhāskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria