Declension table of ?godhāpadī

Deva

FeminineSingularDualPlural
Nominativegodhāpadī godhāpadyau godhāpadyaḥ
Vocativegodhāpadi godhāpadyau godhāpadyaḥ
Accusativegodhāpadīm godhāpadyau godhāpadīḥ
Instrumentalgodhāpadyā godhāpadībhyām godhāpadībhiḥ
Dativegodhāpadyai godhāpadībhyām godhāpadībhyaḥ
Ablativegodhāpadyāḥ godhāpadībhyām godhāpadībhyaḥ
Genitivegodhāpadyāḥ godhāpadyoḥ godhāpadīnām
Locativegodhāpadyām godhāpadyoḥ godhāpadīṣu

Compound godhāpadi - godhāpadī -

Adverb -godhāpadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria