Declension table of ?godānavidhi

Deva

MasculineSingularDualPlural
Nominativegodānavidhiḥ godānavidhī godānavidhayaḥ
Vocativegodānavidhe godānavidhī godānavidhayaḥ
Accusativegodānavidhim godānavidhī godānavidhīn
Instrumentalgodānavidhinā godānavidhibhyām godānavidhibhiḥ
Dativegodānavidhaye godānavidhibhyām godānavidhibhyaḥ
Ablativegodānavidheḥ godānavidhibhyām godānavidhibhyaḥ
Genitivegodānavidheḥ godānavidhyoḥ godānavidhīnām
Locativegodānavidhau godānavidhyoḥ godānavidhiṣu

Compound godānavidhi -

Adverb -godānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria