Declension table of ?godānamaṅgala

Deva

NeuterSingularDualPlural
Nominativegodānamaṅgalam godānamaṅgale godānamaṅgalāni
Vocativegodānamaṅgala godānamaṅgale godānamaṅgalāni
Accusativegodānamaṅgalam godānamaṅgale godānamaṅgalāni
Instrumentalgodānamaṅgalena godānamaṅgalābhyām godānamaṅgalaiḥ
Dativegodānamaṅgalāya godānamaṅgalābhyām godānamaṅgalebhyaḥ
Ablativegodānamaṅgalāt godānamaṅgalābhyām godānamaṅgalebhyaḥ
Genitivegodānamaṅgalasya godānamaṅgalayoḥ godānamaṅgalānām
Locativegodānamaṅgale godānamaṅgalayoḥ godānamaṅgaleṣu

Compound godānamaṅgala -

Adverb -godānamaṅgalam -godānamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria