Declension table of ?gociti

Deva

FeminineSingularDualPlural
Nominativegocitiḥ gocitī gocitayaḥ
Vocativegocite gocitī gocitayaḥ
Accusativegocitim gocitī gocitīḥ
Instrumentalgocityā gocitibhyām gocitibhiḥ
Dativegocityai gocitaye gocitibhyām gocitibhyaḥ
Ablativegocityāḥ gociteḥ gocitibhyām gocitibhyaḥ
Genitivegocityāḥ gociteḥ gocityoḥ gocitīnām
Locativegocityām gocitau gocityoḥ gocitiṣu

Compound gociti -

Adverb -gociti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria