Declension table of ?gocarīkṛta

Deva

NeuterSingularDualPlural
Nominativegocarīkṛtam gocarīkṛte gocarīkṛtāni
Vocativegocarīkṛta gocarīkṛte gocarīkṛtāni
Accusativegocarīkṛtam gocarīkṛte gocarīkṛtāni
Instrumentalgocarīkṛtena gocarīkṛtābhyām gocarīkṛtaiḥ
Dativegocarīkṛtāya gocarīkṛtābhyām gocarīkṛtebhyaḥ
Ablativegocarīkṛtāt gocarīkṛtābhyām gocarīkṛtebhyaḥ
Genitivegocarīkṛtasya gocarīkṛtayoḥ gocarīkṛtānām
Locativegocarīkṛte gocarīkṛtayoḥ gocarīkṛteṣu

Compound gocarīkṛta -

Adverb -gocarīkṛtam -gocarīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria