Declension table of ?gocarīkṛta

Deva

MasculineSingularDualPlural
Nominativegocarīkṛtaḥ gocarīkṛtau gocarīkṛtāḥ
Vocativegocarīkṛta gocarīkṛtau gocarīkṛtāḥ
Accusativegocarīkṛtam gocarīkṛtau gocarīkṛtān
Instrumentalgocarīkṛtena gocarīkṛtābhyām gocarīkṛtaiḥ gocarīkṛtebhiḥ
Dativegocarīkṛtāya gocarīkṛtābhyām gocarīkṛtebhyaḥ
Ablativegocarīkṛtāt gocarīkṛtābhyām gocarīkṛtebhyaḥ
Genitivegocarīkṛtasya gocarīkṛtayoḥ gocarīkṛtānām
Locativegocarīkṛte gocarīkṛtayoḥ gocarīkṛteṣu

Compound gocarīkṛta -

Adverb -gocarīkṛtam -gocarīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria