Declension table of ?gocarāntaragatā

Deva

FeminineSingularDualPlural
Nominativegocarāntaragatā gocarāntaragate gocarāntaragatāḥ
Vocativegocarāntaragate gocarāntaragate gocarāntaragatāḥ
Accusativegocarāntaragatām gocarāntaragate gocarāntaragatāḥ
Instrumentalgocarāntaragatayā gocarāntaragatābhyām gocarāntaragatābhiḥ
Dativegocarāntaragatāyai gocarāntaragatābhyām gocarāntaragatābhyaḥ
Ablativegocarāntaragatāyāḥ gocarāntaragatābhyām gocarāntaragatābhyaḥ
Genitivegocarāntaragatāyāḥ gocarāntaragatayoḥ gocarāntaragatānām
Locativegocarāntaragatāyām gocarāntaragatayoḥ gocarāntaragatāsu

Adverb -gocarāntaragatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria