Declension table of ?gocarāntaragata

Deva

MasculineSingularDualPlural
Nominativegocarāntaragataḥ gocarāntaragatau gocarāntaragatāḥ
Vocativegocarāntaragata gocarāntaragatau gocarāntaragatāḥ
Accusativegocarāntaragatam gocarāntaragatau gocarāntaragatān
Instrumentalgocarāntaragatena gocarāntaragatābhyām gocarāntaragataiḥ gocarāntaragatebhiḥ
Dativegocarāntaragatāya gocarāntaragatābhyām gocarāntaragatebhyaḥ
Ablativegocarāntaragatāt gocarāntaragatābhyām gocarāntaragatebhyaḥ
Genitivegocarāntaragatasya gocarāntaragatayoḥ gocarāntaragatānām
Locativegocarāntaragate gocarāntaragatayoḥ gocarāntaragateṣu

Compound gocarāntaragata -

Adverb -gocarāntaragatam -gocarāntaragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria