Declension table of ?gocarādhyāya

Deva

MasculineSingularDualPlural
Nominativegocarādhyāyaḥ gocarādhyāyau gocarādhyāyāḥ
Vocativegocarādhyāya gocarādhyāyau gocarādhyāyāḥ
Accusativegocarādhyāyam gocarādhyāyau gocarādhyāyān
Instrumentalgocarādhyāyena gocarādhyāyābhyām gocarādhyāyaiḥ gocarādhyāyebhiḥ
Dativegocarādhyāyāya gocarādhyāyābhyām gocarādhyāyebhyaḥ
Ablativegocarādhyāyāt gocarādhyāyābhyām gocarādhyāyebhyaḥ
Genitivegocarādhyāyasya gocarādhyāyayoḥ gocarādhyāyānām
Locativegocarādhyāye gocarādhyāyayoḥ gocarādhyāyeṣu

Compound gocarādhyāya -

Adverb -gocarādhyāyam -gocarādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria