Declension table of ?gobrāhmaṇamanuṣya

Deva

MasculineSingularDualPlural
Nominativegobrāhmaṇamanuṣyaḥ gobrāhmaṇamanuṣyau gobrāhmaṇamanuṣyāḥ
Vocativegobrāhmaṇamanuṣya gobrāhmaṇamanuṣyau gobrāhmaṇamanuṣyāḥ
Accusativegobrāhmaṇamanuṣyam gobrāhmaṇamanuṣyau gobrāhmaṇamanuṣyān
Instrumentalgobrāhmaṇamanuṣyeṇa gobrāhmaṇamanuṣyābhyām gobrāhmaṇamanuṣyaiḥ gobrāhmaṇamanuṣyebhiḥ
Dativegobrāhmaṇamanuṣyāya gobrāhmaṇamanuṣyābhyām gobrāhmaṇamanuṣyebhyaḥ
Ablativegobrāhmaṇamanuṣyāt gobrāhmaṇamanuṣyābhyām gobrāhmaṇamanuṣyebhyaḥ
Genitivegobrāhmaṇamanuṣyasya gobrāhmaṇamanuṣyayoḥ gobrāhmaṇamanuṣyāṇām
Locativegobrāhmaṇamanuṣye gobrāhmaṇamanuṣyayoḥ gobrāhmaṇamanuṣyeṣu

Compound gobrāhmaṇamanuṣya -

Adverb -gobrāhmaṇamanuṣyam -gobrāhmaṇamanuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria