Declension table of ?gobhilīya

Deva

NeuterSingularDualPlural
Nominativegobhilīyam gobhilīye gobhilīyāni
Vocativegobhilīya gobhilīye gobhilīyāni
Accusativegobhilīyam gobhilīye gobhilīyāni
Instrumentalgobhilīyena gobhilīyābhyām gobhilīyaiḥ
Dativegobhilīyāya gobhilīyābhyām gobhilīyebhyaḥ
Ablativegobhilīyāt gobhilīyābhyām gobhilīyebhyaḥ
Genitivegobhilīyasya gobhilīyayoḥ gobhilīyānām
Locativegobhilīye gobhilīyayoḥ gobhilīyeṣu

Compound gobhilīya -

Adverb -gobhilīyam -gobhilīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria