Declension table of ?gobhānu

Deva

MasculineSingularDualPlural
Nominativegobhānuḥ gobhānū gobhānavaḥ
Vocativegobhāno gobhānū gobhānavaḥ
Accusativegobhānum gobhānū gobhānūn
Instrumentalgobhānunā gobhānubhyām gobhānubhiḥ
Dativegobhānave gobhānubhyām gobhānubhyaḥ
Ablativegobhānoḥ gobhānubhyām gobhānubhyaḥ
Genitivegobhānoḥ gobhānvoḥ gobhānūnām
Locativegobhānau gobhānvoḥ gobhānuṣu

Compound gobhānu -

Adverb -gobhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria