Declension table of ?goṣadakā

Deva

FeminineSingularDualPlural
Nominativegoṣadakā goṣadake goṣadakāḥ
Vocativegoṣadake goṣadake goṣadakāḥ
Accusativegoṣadakām goṣadake goṣadakāḥ
Instrumentalgoṣadakayā goṣadakābhyām goṣadakābhiḥ
Dativegoṣadakāyai goṣadakābhyām goṣadakābhyaḥ
Ablativegoṣadakāyāḥ goṣadakābhyām goṣadakābhyaḥ
Genitivegoṣadakāyāḥ goṣadakayoḥ goṣadakānām
Locativegoṣadakāyām goṣadakayoḥ goṣadakāsu

Adverb -goṣadakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria