Declension table of ?goṣāti

Deva

FeminineSingularDualPlural
Nominativegoṣātiḥ goṣātī goṣātayaḥ
Vocativegoṣāte goṣātī goṣātayaḥ
Accusativegoṣātim goṣātī goṣātīḥ
Instrumentalgoṣātyā goṣātibhyām goṣātibhiḥ
Dativegoṣātyai goṣātaye goṣātibhyām goṣātibhyaḥ
Ablativegoṣātyāḥ goṣāteḥ goṣātibhyām goṣātibhyaḥ
Genitivegoṣātyāḥ goṣāteḥ goṣātyoḥ goṣātīnām
Locativegoṣātyām goṣātau goṣātyoḥ goṣātiṣu

Compound goṣāti -

Adverb -goṣāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria