Declension table of ?goṣaḍgava

Deva

NeuterSingularDualPlural
Nominativegoṣaḍgavam goṣaḍgave goṣaḍgavāni
Vocativegoṣaḍgava goṣaḍgave goṣaḍgavāni
Accusativegoṣaḍgavam goṣaḍgave goṣaḍgavāni
Instrumentalgoṣaḍgavena goṣaḍgavābhyām goṣaḍgavaiḥ
Dativegoṣaḍgavāya goṣaḍgavābhyām goṣaḍgavebhyaḥ
Ablativegoṣaḍgavāt goṣaḍgavābhyām goṣaḍgavebhyaḥ
Genitivegoṣaḍgavasya goṣaḍgavayoḥ goṣaḍgavānām
Locativegoṣaḍgave goṣaḍgavayoḥ goṣaḍgaveṣu

Compound goṣaḍgava -

Adverb -goṣaḍgavam -goṣaḍgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria