Declension table of ?goṣṭoma

Deva

MasculineSingularDualPlural
Nominativegoṣṭomaḥ goṣṭomau goṣṭomāḥ
Vocativegoṣṭoma goṣṭomau goṣṭomāḥ
Accusativegoṣṭomam goṣṭomau goṣṭomān
Instrumentalgoṣṭomena goṣṭomābhyām goṣṭomaiḥ goṣṭomebhiḥ
Dativegoṣṭomāya goṣṭomābhyām goṣṭomebhyaḥ
Ablativegoṣṭomāt goṣṭomābhyām goṣṭomebhyaḥ
Genitivegoṣṭomasya goṣṭomayoḥ goṣṭomānām
Locativegoṣṭome goṣṭomayoḥ goṣṭomeṣu

Compound goṣṭoma -

Adverb -goṣṭomam -goṣṭomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria