Declension table of ?goṣṭhya

Deva

NeuterSingularDualPlural
Nominativegoṣṭhyam goṣṭhye goṣṭhyāni
Vocativegoṣṭhya goṣṭhye goṣṭhyāni
Accusativegoṣṭhyam goṣṭhye goṣṭhyāni
Instrumentalgoṣṭhyena goṣṭhyābhyām goṣṭhyaiḥ
Dativegoṣṭhyāya goṣṭhyābhyām goṣṭhyebhyaḥ
Ablativegoṣṭhyāt goṣṭhyābhyām goṣṭhyebhyaḥ
Genitivegoṣṭhyasya goṣṭhyayoḥ goṣṭhyānām
Locativegoṣṭhye goṣṭhyayoḥ goṣṭhyeṣu

Compound goṣṭhya -

Adverb -goṣṭhyam -goṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria