Declension table of ?goṣṭhya

Deva

MasculineSingularDualPlural
Nominativegoṣṭhyaḥ goṣṭhyau goṣṭhyāḥ
Vocativegoṣṭhya goṣṭhyau goṣṭhyāḥ
Accusativegoṣṭhyam goṣṭhyau goṣṭhyān
Instrumentalgoṣṭhyena goṣṭhyābhyām goṣṭhyaiḥ goṣṭhyebhiḥ
Dativegoṣṭhyāya goṣṭhyābhyām goṣṭhyebhyaḥ
Ablativegoṣṭhyāt goṣṭhyābhyām goṣṭhyebhyaḥ
Genitivegoṣṭhyasya goṣṭhyayoḥ goṣṭhyānām
Locativegoṣṭhye goṣṭhyayoḥ goṣṭhyeṣu

Compound goṣṭhya -

Adverb -goṣṭhyam -goṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria