Declension table of ?goṣṭhikā

Deva

FeminineSingularDualPlural
Nominativegoṣṭhikā goṣṭhike goṣṭhikāḥ
Vocativegoṣṭhike goṣṭhike goṣṭhikāḥ
Accusativegoṣṭhikām goṣṭhike goṣṭhikāḥ
Instrumentalgoṣṭhikayā goṣṭhikābhyām goṣṭhikābhiḥ
Dativegoṣṭhikāyai goṣṭhikābhyām goṣṭhikābhyaḥ
Ablativegoṣṭhikāyāḥ goṣṭhikābhyām goṣṭhikābhyaḥ
Genitivegoṣṭhikāyāḥ goṣṭhikayoḥ goṣṭhikānām
Locativegoṣṭhikāyām goṣṭhikayoḥ goṣṭhikāsu

Adverb -goṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria