Declension table of ?goṣṭhika

Deva

MasculineSingularDualPlural
Nominativegoṣṭhikaḥ goṣṭhikau goṣṭhikāḥ
Vocativegoṣṭhika goṣṭhikau goṣṭhikāḥ
Accusativegoṣṭhikam goṣṭhikau goṣṭhikān
Instrumentalgoṣṭhikena goṣṭhikābhyām goṣṭhikaiḥ goṣṭhikebhiḥ
Dativegoṣṭhikāya goṣṭhikābhyām goṣṭhikebhyaḥ
Ablativegoṣṭhikāt goṣṭhikābhyām goṣṭhikebhyaḥ
Genitivegoṣṭhikasya goṣṭhikayoḥ goṣṭhikānām
Locativegoṣṭhike goṣṭhikayoḥ goṣṭhikeṣu

Compound goṣṭhika -

Adverb -goṣṭhikam -goṣṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria