Declension table of ?goṣṭhīśrāddha

Deva

NeuterSingularDualPlural
Nominativegoṣṭhīśrāddham goṣṭhīśrāddhe goṣṭhīśrāddhāni
Vocativegoṣṭhīśrāddha goṣṭhīśrāddhe goṣṭhīśrāddhāni
Accusativegoṣṭhīśrāddham goṣṭhīśrāddhe goṣṭhīśrāddhāni
Instrumentalgoṣṭhīśrāddhena goṣṭhīśrāddhābhyām goṣṭhīśrāddhaiḥ
Dativegoṣṭhīśrāddhāya goṣṭhīśrāddhābhyām goṣṭhīśrāddhebhyaḥ
Ablativegoṣṭhīśrāddhāt goṣṭhīśrāddhābhyām goṣṭhīśrāddhebhyaḥ
Genitivegoṣṭhīśrāddhasya goṣṭhīśrāddhayoḥ goṣṭhīśrāddhānām
Locativegoṣṭhīśrāddhe goṣṭhīśrāddhayoḥ goṣṭhīśrāddheṣu

Compound goṣṭhīśrāddha -

Adverb -goṣṭhīśrāddham -goṣṭhīśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria