Declension table of ?goṣṭhīśālā

Deva

FeminineSingularDualPlural
Nominativegoṣṭhīśālā goṣṭhīśāle goṣṭhīśālāḥ
Vocativegoṣṭhīśāle goṣṭhīśāle goṣṭhīśālāḥ
Accusativegoṣṭhīśālām goṣṭhīśāle goṣṭhīśālāḥ
Instrumentalgoṣṭhīśālayā goṣṭhīśālābhyām goṣṭhīśālābhiḥ
Dativegoṣṭhīśālāyai goṣṭhīśālābhyām goṣṭhīśālābhyaḥ
Ablativegoṣṭhīśālāyāḥ goṣṭhīśālābhyām goṣṭhīśālābhyaḥ
Genitivegoṣṭhīśālāyāḥ goṣṭhīśālayoḥ goṣṭhīśālānām
Locativegoṣṭhīśālāyām goṣṭhīśālayoḥ goṣṭhīśālāsu

Adverb -goṣṭhīśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria