Declension table of ?goṣṭhīyāna

Deva

MasculineSingularDualPlural
Nominativegoṣṭhīyānaḥ goṣṭhīyānau goṣṭhīyānāḥ
Vocativegoṣṭhīyāna goṣṭhīyānau goṣṭhīyānāḥ
Accusativegoṣṭhīyānam goṣṭhīyānau goṣṭhīyānān
Instrumentalgoṣṭhīyānena goṣṭhīyānābhyām goṣṭhīyānaiḥ goṣṭhīyānebhiḥ
Dativegoṣṭhīyānāya goṣṭhīyānābhyām goṣṭhīyānebhyaḥ
Ablativegoṣṭhīyānāt goṣṭhīyānābhyām goṣṭhīyānebhyaḥ
Genitivegoṣṭhīyānasya goṣṭhīyānayoḥ goṣṭhīyānānām
Locativegoṣṭhīyāne goṣṭhīyānayoḥ goṣṭhīyāneṣu

Compound goṣṭhīyāna -

Adverb -goṣṭhīyānam -goṣṭhīyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria