Declension table of ?goṣṭhīpati

Deva

MasculineSingularDualPlural
Nominativegoṣṭhīpatiḥ goṣṭhīpatī goṣṭhīpatayaḥ
Vocativegoṣṭhīpate goṣṭhīpatī goṣṭhīpatayaḥ
Accusativegoṣṭhīpatim goṣṭhīpatī goṣṭhīpatīn
Instrumentalgoṣṭhīpatinā goṣṭhīpatibhyām goṣṭhīpatibhiḥ
Dativegoṣṭhīpataye goṣṭhīpatibhyām goṣṭhīpatibhyaḥ
Ablativegoṣṭhīpateḥ goṣṭhīpatibhyām goṣṭhīpatibhyaḥ
Genitivegoṣṭhīpateḥ goṣṭhīpatyoḥ goṣṭhīpatīnām
Locativegoṣṭhīpatau goṣṭhīpatyoḥ goṣṭhīpatiṣu

Compound goṣṭhīpati -

Adverb -goṣṭhīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria