Declension table of ?goṣṭhībandha

Deva

MasculineSingularDualPlural
Nominativegoṣṭhībandhaḥ goṣṭhībandhau goṣṭhībandhāḥ
Vocativegoṣṭhībandha goṣṭhībandhau goṣṭhībandhāḥ
Accusativegoṣṭhībandham goṣṭhībandhau goṣṭhībandhān
Instrumentalgoṣṭhībandhena goṣṭhībandhābhyām goṣṭhībandhaiḥ goṣṭhībandhebhiḥ
Dativegoṣṭhībandhāya goṣṭhībandhābhyām goṣṭhībandhebhyaḥ
Ablativegoṣṭhībandhāt goṣṭhībandhābhyām goṣṭhībandhebhyaḥ
Genitivegoṣṭhībandhasya goṣṭhībandhayoḥ goṣṭhībandhānām
Locativegoṣṭhībandhe goṣṭhībandhayoḥ goṣṭhībandheṣu

Compound goṣṭhībandha -

Adverb -goṣṭhībandham -goṣṭhībandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria