Declension table of goṣṭhī

Deva

FeminineSingularDualPlural
Nominativegoṣṭhī goṣṭhyau goṣṭhyaḥ
Vocativegoṣṭhi goṣṭhyau goṣṭhyaḥ
Accusativegoṣṭhīm goṣṭhyau goṣṭhīḥ
Instrumentalgoṣṭhyā goṣṭhībhyām goṣṭhībhiḥ
Dativegoṣṭhyai goṣṭhībhyām goṣṭhībhyaḥ
Ablativegoṣṭhyāḥ goṣṭhībhyām goṣṭhībhyaḥ
Genitivegoṣṭhyāḥ goṣṭhyoḥ goṣṭhīnām
Locativegoṣṭhyām goṣṭhyoḥ goṣṭhīṣu

Compound goṣṭhi - goṣṭhī -

Adverb -goṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria