Declension table of ?goṣṭheśūra

Deva

MasculineSingularDualPlural
Nominativegoṣṭheśūraḥ goṣṭheśūrau goṣṭheśūrāḥ
Vocativegoṣṭheśūra goṣṭheśūrau goṣṭheśūrāḥ
Accusativegoṣṭheśūram goṣṭheśūrau goṣṭheśūrān
Instrumentalgoṣṭheśūreṇa goṣṭheśūrābhyām goṣṭheśūraiḥ goṣṭheśūrebhiḥ
Dativegoṣṭheśūrāya goṣṭheśūrābhyām goṣṭheśūrebhyaḥ
Ablativegoṣṭheśūrāt goṣṭheśūrābhyām goṣṭheśūrebhyaḥ
Genitivegoṣṭheśūrasya goṣṭheśūrayoḥ goṣṭheśūrāṇām
Locativegoṣṭheśūre goṣṭheśūrayoḥ goṣṭheśūreṣu

Compound goṣṭheśūra -

Adverb -goṣṭheśūram -goṣṭheśūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria