Declension table of ?goṣṭheśaya

Deva

NeuterSingularDualPlural
Nominativegoṣṭheśayam goṣṭheśaye goṣṭheśayāni
Vocativegoṣṭheśaya goṣṭheśaye goṣṭheśayāni
Accusativegoṣṭheśayam goṣṭheśaye goṣṭheśayāni
Instrumentalgoṣṭheśayena goṣṭheśayābhyām goṣṭheśayaiḥ
Dativegoṣṭheśayāya goṣṭheśayābhyām goṣṭheśayebhyaḥ
Ablativegoṣṭheśayāt goṣṭheśayābhyām goṣṭheśayebhyaḥ
Genitivegoṣṭheśayasya goṣṭheśayayoḥ goṣṭheśayānām
Locativegoṣṭheśaye goṣṭheśayayoḥ goṣṭheśayeṣu

Compound goṣṭheśaya -

Adverb -goṣṭheśayam -goṣṭheśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria