Declension table of ?goṣṭheśaya

Deva

MasculineSingularDualPlural
Nominativegoṣṭheśayaḥ goṣṭheśayau goṣṭheśayāḥ
Vocativegoṣṭheśaya goṣṭheśayau goṣṭheśayāḥ
Accusativegoṣṭheśayam goṣṭheśayau goṣṭheśayān
Instrumentalgoṣṭheśayena goṣṭheśayābhyām goṣṭheśayaiḥ goṣṭheśayebhiḥ
Dativegoṣṭheśayāya goṣṭheśayābhyām goṣṭheśayebhyaḥ
Ablativegoṣṭheśayāt goṣṭheśayābhyām goṣṭheśayebhyaḥ
Genitivegoṣṭheśayasya goṣṭheśayayoḥ goṣṭheśayānām
Locativegoṣṭheśaye goṣṭheśayayoḥ goṣṭheśayeṣu

Compound goṣṭheśaya -

Adverb -goṣṭheśayam -goṣṭheśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria