Declension table of ?goṣṭhevijitinī

Deva

FeminineSingularDualPlural
Nominativegoṣṭhevijitinī goṣṭhevijitinyau goṣṭhevijitinyaḥ
Vocativegoṣṭhevijitini goṣṭhevijitinyau goṣṭhevijitinyaḥ
Accusativegoṣṭhevijitinīm goṣṭhevijitinyau goṣṭhevijitinīḥ
Instrumentalgoṣṭhevijitinyā goṣṭhevijitinībhyām goṣṭhevijitinībhiḥ
Dativegoṣṭhevijitinyai goṣṭhevijitinībhyām goṣṭhevijitinībhyaḥ
Ablativegoṣṭhevijitinyāḥ goṣṭhevijitinībhyām goṣṭhevijitinībhyaḥ
Genitivegoṣṭhevijitinyāḥ goṣṭhevijitinyoḥ goṣṭhevijitinīnām
Locativegoṣṭhevijitinyām goṣṭhevijitinyoḥ goṣṭhevijitinīṣu

Compound goṣṭhevijitini - goṣṭhevijitinī -

Adverb -goṣṭhevijitini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria