Declension table of ?goṣṭhevijitin

Deva

MasculineSingularDualPlural
Nominativegoṣṭhevijitī goṣṭhevijitinau goṣṭhevijitinaḥ
Vocativegoṣṭhevijitin goṣṭhevijitinau goṣṭhevijitinaḥ
Accusativegoṣṭhevijitinam goṣṭhevijitinau goṣṭhevijitinaḥ
Instrumentalgoṣṭhevijitinā goṣṭhevijitibhyām goṣṭhevijitibhiḥ
Dativegoṣṭhevijitine goṣṭhevijitibhyām goṣṭhevijitibhyaḥ
Ablativegoṣṭhevijitinaḥ goṣṭhevijitibhyām goṣṭhevijitibhyaḥ
Genitivegoṣṭhevijitinaḥ goṣṭhevijitinoḥ goṣṭhevijitinām
Locativegoṣṭhevijitini goṣṭhevijitinoḥ goṣṭhevijitiṣu

Compound goṣṭhevijiti -

Adverb -goṣṭhevijiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria