Declension table of ?goṣṭhepaṭu

Deva

NeuterSingularDualPlural
Nominativegoṣṭhepaṭu goṣṭhepaṭunī goṣṭhepaṭūni
Vocativegoṣṭhepaṭu goṣṭhepaṭunī goṣṭhepaṭūni
Accusativegoṣṭhepaṭu goṣṭhepaṭunī goṣṭhepaṭūni
Instrumentalgoṣṭhepaṭunā goṣṭhepaṭubhyām goṣṭhepaṭubhiḥ
Dativegoṣṭhepaṭune goṣṭhepaṭubhyām goṣṭhepaṭubhyaḥ
Ablativegoṣṭhepaṭunaḥ goṣṭhepaṭubhyām goṣṭhepaṭubhyaḥ
Genitivegoṣṭhepaṭunaḥ goṣṭhepaṭunoḥ goṣṭhepaṭūnām
Locativegoṣṭhepaṭuni goṣṭhepaṭunoḥ goṣṭhepaṭuṣu

Compound goṣṭhepaṭu -

Adverb -goṣṭhepaṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria