Declension table of ?goṣṭhepaṭu

Deva

MasculineSingularDualPlural
Nominativegoṣṭhepaṭuḥ goṣṭhepaṭū goṣṭhepaṭavaḥ
Vocativegoṣṭhepaṭo goṣṭhepaṭū goṣṭhepaṭavaḥ
Accusativegoṣṭhepaṭum goṣṭhepaṭū goṣṭhepaṭūn
Instrumentalgoṣṭhepaṭunā goṣṭhepaṭubhyām goṣṭhepaṭubhiḥ
Dativegoṣṭhepaṭave goṣṭhepaṭubhyām goṣṭhepaṭubhyaḥ
Ablativegoṣṭhepaṭoḥ goṣṭhepaṭubhyām goṣṭhepaṭubhyaḥ
Genitivegoṣṭhepaṭoḥ goṣṭhepaṭvoḥ goṣṭhepaṭūnām
Locativegoṣṭhepaṭau goṣṭhepaṭvoḥ goṣṭhepaṭuṣu

Compound goṣṭhepaṭu -

Adverb -goṣṭhepaṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria