Declension table of ?goṣṭhekṣveḍin

Deva

MasculineSingularDualPlural
Nominativegoṣṭhekṣveḍī goṣṭhekṣveḍinau goṣṭhekṣveḍinaḥ
Vocativegoṣṭhekṣveḍin goṣṭhekṣveḍinau goṣṭhekṣveḍinaḥ
Accusativegoṣṭhekṣveḍinam goṣṭhekṣveḍinau goṣṭhekṣveḍinaḥ
Instrumentalgoṣṭhekṣveḍinā goṣṭhekṣveḍibhyām goṣṭhekṣveḍibhiḥ
Dativegoṣṭhekṣveḍine goṣṭhekṣveḍibhyām goṣṭhekṣveḍibhyaḥ
Ablativegoṣṭhekṣveḍinaḥ goṣṭhekṣveḍibhyām goṣṭhekṣveḍibhyaḥ
Genitivegoṣṭhekṣveḍinaḥ goṣṭhekṣveḍinoḥ goṣṭhekṣveḍinām
Locativegoṣṭhekṣveḍini goṣṭhekṣveḍinoḥ goṣṭhekṣveḍiṣu

Compound goṣṭhekṣveḍi -

Adverb -goṣṭhekṣveḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria