Declension table of ?goṣṭhapati

Deva

MasculineSingularDualPlural
Nominativegoṣṭhapatiḥ goṣṭhapatī goṣṭhapatayaḥ
Vocativegoṣṭhapate goṣṭhapatī goṣṭhapatayaḥ
Accusativegoṣṭhapatim goṣṭhapatī goṣṭhapatīn
Instrumentalgoṣṭhapatinā goṣṭhapatibhyām goṣṭhapatibhiḥ
Dativegoṣṭhapataye goṣṭhapatibhyām goṣṭhapatibhyaḥ
Ablativegoṣṭhapateḥ goṣṭhapatibhyām goṣṭhapatibhyaḥ
Genitivegoṣṭhapateḥ goṣṭhapatyoḥ goṣṭhapatīnām
Locativegoṣṭhapatau goṣṭhapatyoḥ goṣṭhapatiṣu

Compound goṣṭhapati -

Adverb -goṣṭhapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria