Declension table of ?goṣṭhakarman

Deva

NeuterSingularDualPlural
Nominativegoṣṭhakarma goṣṭhakarmaṇī goṣṭhakarmāṇi
Vocativegoṣṭhakarman goṣṭhakarma goṣṭhakarmaṇī goṣṭhakarmāṇi
Accusativegoṣṭhakarma goṣṭhakarmaṇī goṣṭhakarmāṇi
Instrumentalgoṣṭhakarmaṇā goṣṭhakarmabhyām goṣṭhakarmabhiḥ
Dativegoṣṭhakarmaṇe goṣṭhakarmabhyām goṣṭhakarmabhyaḥ
Ablativegoṣṭhakarmaṇaḥ goṣṭhakarmabhyām goṣṭhakarmabhyaḥ
Genitivegoṣṭhakarmaṇaḥ goṣṭhakarmaṇoḥ goṣṭhakarmaṇām
Locativegoṣṭhakarmaṇi goṣṭhakarmaṇoḥ goṣṭhakarmasu

Compound goṣṭhakarma -

Adverb -goṣṭhakarma -goṣṭhakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria