Declension table of ?goṣṭhaja

Deva

MasculineSingularDualPlural
Nominativegoṣṭhajaḥ goṣṭhajau goṣṭhajāḥ
Vocativegoṣṭhaja goṣṭhajau goṣṭhajāḥ
Accusativegoṣṭhajam goṣṭhajau goṣṭhajān
Instrumentalgoṣṭhajena goṣṭhajābhyām goṣṭhajaiḥ goṣṭhajebhiḥ
Dativegoṣṭhajāya goṣṭhajābhyām goṣṭhajebhyaḥ
Ablativegoṣṭhajāt goṣṭhajābhyām goṣṭhajebhyaḥ
Genitivegoṣṭhajasya goṣṭhajayoḥ goṣṭhajānām
Locativegoṣṭhaje goṣṭhajayoḥ goṣṭhajeṣu

Compound goṣṭhaja -

Adverb -goṣṭhajam -goṣṭhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria